Declension table of ?avatāḍana

Deva

NeuterSingularDualPlural
Nominativeavatāḍanam avatāḍane avatāḍanāni
Vocativeavatāḍana avatāḍane avatāḍanāni
Accusativeavatāḍanam avatāḍane avatāḍanāni
Instrumentalavatāḍanena avatāḍanābhyām avatāḍanaiḥ
Dativeavatāḍanāya avatāḍanābhyām avatāḍanebhyaḥ
Ablativeavatāḍanāt avatāḍanābhyām avatāḍanebhyaḥ
Genitiveavatāḍanasya avatāḍanayoḥ avatāḍanānām
Locativeavatāḍane avatāḍanayoḥ avatāḍaneṣu

Compound avatāḍana -

Adverb -avatāḍanam -avatāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria