Declension table of ?avatā

Deva

FeminineSingularDualPlural
Nominativeavatā avate avatāḥ
Vocativeavate avate avatāḥ
Accusativeavatām avate avatāḥ
Instrumentalavatayā avatābhyām avatābhiḥ
Dativeavatāyai avatābhyām avatābhyaḥ
Ablativeavatāyāḥ avatābhyām avatābhyaḥ
Genitiveavatāyāḥ avatayoḥ avatānām
Locativeavatāyām avatayoḥ avatāsu

Adverb -avatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria