Declension table of ?avataṃsana

Deva

NeuterSingularDualPlural
Nominativeavataṃsanam avataṃsane avataṃsanāni
Vocativeavataṃsana avataṃsane avataṃsanāni
Accusativeavataṃsanam avataṃsane avataṃsanāni
Instrumentalavataṃsanena avataṃsanābhyām avataṃsanaiḥ
Dativeavataṃsanāya avataṃsanābhyām avataṃsanebhyaḥ
Ablativeavataṃsanāt avataṃsanābhyām avataṃsanebhyaḥ
Genitiveavataṃsanasya avataṃsanayoḥ avataṃsanānām
Locativeavataṃsane avataṃsanayoḥ avataṃsaneṣu

Compound avataṃsana -

Adverb -avataṃsanam -avataṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria