Declension table of ?avataṃsaka

Deva

NeuterSingularDualPlural
Nominativeavataṃsakam avataṃsake avataṃsakāni
Vocativeavataṃsaka avataṃsake avataṃsakāni
Accusativeavataṃsakam avataṃsake avataṃsakāni
Instrumentalavataṃsakena avataṃsakābhyām avataṃsakaiḥ
Dativeavataṃsakāya avataṃsakābhyām avataṃsakebhyaḥ
Ablativeavataṃsakāt avataṃsakābhyām avataṃsakebhyaḥ
Genitiveavataṃsakasya avataṃsakayoḥ avataṃsakānām
Locativeavataṃsake avataṃsakayoḥ avataṃsakeṣu

Compound avataṃsaka -

Adverb -avataṃsakam -avataṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria