Declension table of ?avataṃsaka

Deva

MasculineSingularDualPlural
Nominativeavataṃsakaḥ avataṃsakau avataṃsakāḥ
Vocativeavataṃsaka avataṃsakau avataṃsakāḥ
Accusativeavataṃsakam avataṃsakau avataṃsakān
Instrumentalavataṃsakena avataṃsakābhyām avataṃsakaiḥ avataṃsakebhiḥ
Dativeavataṃsakāya avataṃsakābhyām avataṃsakebhyaḥ
Ablativeavataṃsakāt avataṃsakābhyām avataṃsakebhyaḥ
Genitiveavataṃsakasya avataṃsakayoḥ avataṃsakānām
Locativeavataṃsake avataṃsakayoḥ avataṃsakeṣu

Compound avataṃsaka -

Adverb -avataṃsakam -avataṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria