Declension table of avataṃsa

Deva

NeuterSingularDualPlural
Nominativeavataṃsam avataṃse avataṃsāni
Vocativeavataṃsa avataṃse avataṃsāni
Accusativeavataṃsam avataṃse avataṃsāni
Instrumentalavataṃsena avataṃsābhyām avataṃsaiḥ
Dativeavataṃsāya avataṃsābhyām avataṃsebhyaḥ
Ablativeavataṃsāt avataṃsābhyām avataṃsebhyaḥ
Genitiveavataṃsasya avataṃsayoḥ avataṃsānām
Locativeavataṃse avataṃsayoḥ avataṃseṣu

Compound avataṃsa -

Adverb -avataṃsam -avataṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria