Declension table of ?avata

Deva

MasculineSingularDualPlural
Nominativeavataḥ avatau avatāḥ
Vocativeavata avatau avatāḥ
Accusativeavatam avatau avatān
Instrumentalavatena avatābhyām avataiḥ avatebhiḥ
Dativeavatāya avatābhyām avatebhyaḥ
Ablativeavatāt avatābhyām avatebhyaḥ
Genitiveavatasya avatayoḥ avatānām
Locativeavate avatayoḥ avateṣu

Compound avata -

Adverb -avatam -avatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria