Declension table of ?avatṛṇṇa

Deva

NeuterSingularDualPlural
Nominativeavatṛṇṇam avatṛṇṇe avatṛṇṇāni
Vocativeavatṛṇṇa avatṛṇṇe avatṛṇṇāni
Accusativeavatṛṇṇam avatṛṇṇe avatṛṇṇāni
Instrumentalavatṛṇṇena avatṛṇṇābhyām avatṛṇṇaiḥ
Dativeavatṛṇṇāya avatṛṇṇābhyām avatṛṇṇebhyaḥ
Ablativeavatṛṇṇāt avatṛṇṇābhyām avatṛṇṇebhyaḥ
Genitiveavatṛṇṇasya avatṛṇṇayoḥ avatṛṇṇānām
Locativeavatṛṇṇe avatṛṇṇayoḥ avatṛṇṇeṣu

Compound avatṛṇṇa -

Adverb -avatṛṇṇam -avatṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria