Declension table of ?avatṛṇṇa

Deva

MasculineSingularDualPlural
Nominativeavatṛṇṇaḥ avatṛṇṇau avatṛṇṇāḥ
Vocativeavatṛṇṇa avatṛṇṇau avatṛṇṇāḥ
Accusativeavatṛṇṇam avatṛṇṇau avatṛṇṇān
Instrumentalavatṛṇṇena avatṛṇṇābhyām avatṛṇṇaiḥ avatṛṇṇebhiḥ
Dativeavatṛṇṇāya avatṛṇṇābhyām avatṛṇṇebhyaḥ
Ablativeavatṛṇṇāt avatṛṇṇābhyām avatṛṇṇebhyaḥ
Genitiveavatṛṇṇasya avatṛṇṇayoḥ avatṛṇṇānām
Locativeavatṛṇṇe avatṛṇṇayoḥ avatṛṇṇeṣu

Compound avatṛṇṇa -

Adverb -avatṛṇṇam -avatṛṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria