Declension table of ?avasyandita

Deva

NeuterSingularDualPlural
Nominativeavasyanditam avasyandite avasyanditāni
Vocativeavasyandita avasyandite avasyanditāni
Accusativeavasyanditam avasyandite avasyanditāni
Instrumentalavasyanditena avasyanditābhyām avasyanditaiḥ
Dativeavasyanditāya avasyanditābhyām avasyanditebhyaḥ
Ablativeavasyanditāt avasyanditābhyām avasyanditebhyaḥ
Genitiveavasyanditasya avasyanditayoḥ avasyanditānām
Locativeavasyandite avasyanditayoḥ avasyanditeṣu

Compound avasyandita -

Adverb -avasyanditam -avasyanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria