Declension table of ?avasyandana

Deva

NeuterSingularDualPlural
Nominativeavasyandanam avasyandane avasyandanāni
Vocativeavasyandana avasyandane avasyandanāni
Accusativeavasyandanam avasyandane avasyandanāni
Instrumentalavasyandanena avasyandanābhyām avasyandanaiḥ
Dativeavasyandanāya avasyandanābhyām avasyandanebhyaḥ
Ablativeavasyandanāt avasyandanābhyām avasyandanebhyaḥ
Genitiveavasyandanasya avasyandanayoḥ avasyandanānām
Locativeavasyandane avasyandanayoḥ avasyandaneṣu

Compound avasyandana -

Adverb -avasyandanam -avasyandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria