Declension table of ?avasvatā

Deva

FeminineSingularDualPlural
Nominativeavasvatā avasvate avasvatāḥ
Vocativeavasvate avasvate avasvatāḥ
Accusativeavasvatām avasvate avasvatāḥ
Instrumentalavasvatayā avasvatābhyām avasvatābhiḥ
Dativeavasvatāyai avasvatābhyām avasvatābhyaḥ
Ablativeavasvatāyāḥ avasvatābhyām avasvatābhyaḥ
Genitiveavasvatāyāḥ avasvatayoḥ avasvatānām
Locativeavasvatāyām avasvatayoḥ avasvatāsu

Adverb -avasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria