Declension table of ?avasvat

Deva

NeuterSingularDualPlural
Nominativeavasvat avasvantī avasvatī avasvanti
Vocativeavasvat avasvantī avasvatī avasvanti
Accusativeavasvat avasvantī avasvatī avasvanti
Instrumentalavasvatā avasvadbhyām avasvadbhiḥ
Dativeavasvate avasvadbhyām avasvadbhyaḥ
Ablativeavasvataḥ avasvadbhyām avasvadbhyaḥ
Genitiveavasvataḥ avasvatoḥ avasvatām
Locativeavasvati avasvatoḥ avasvatsu

Adverb -avasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria