Declension table of ?avasvat

Deva

MasculineSingularDualPlural
Nominativeavasvān avasvantau avasvantaḥ
Vocativeavasvan avasvantau avasvantaḥ
Accusativeavasvantam avasvantau avasvataḥ
Instrumentalavasvatā avasvadbhyām avasvadbhiḥ
Dativeavasvate avasvadbhyām avasvadbhyaḥ
Ablativeavasvataḥ avasvadbhyām avasvadbhyaḥ
Genitiveavasvataḥ avasvatoḥ avasvatām
Locativeavasvati avasvatoḥ avasvatsu

Compound avasvat -

Adverb -avasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria