Declension table of ?avasvanyā

Deva

FeminineSingularDualPlural
Nominativeavasvanyā avasvanye avasvanyāḥ
Vocativeavasvanye avasvanye avasvanyāḥ
Accusativeavasvanyām avasvanye avasvanyāḥ
Instrumentalavasvanyayā avasvanyābhyām avasvanyābhiḥ
Dativeavasvanyāyai avasvanyābhyām avasvanyābhyaḥ
Ablativeavasvanyāyāḥ avasvanyābhyām avasvanyābhyaḥ
Genitiveavasvanyāyāḥ avasvanyayoḥ avasvanyānām
Locativeavasvanyāyām avasvanyayoḥ avasvanyāsu

Adverb -avasvanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria