Declension table of ?avasvanya

Deva

NeuterSingularDualPlural
Nominativeavasvanyam avasvanye avasvanyāni
Vocativeavasvanya avasvanye avasvanyāni
Accusativeavasvanyam avasvanye avasvanyāni
Instrumentalavasvanyena avasvanyābhyām avasvanyaiḥ
Dativeavasvanyāya avasvanyābhyām avasvanyebhyaḥ
Ablativeavasvanyāt avasvanyābhyām avasvanyebhyaḥ
Genitiveavasvanyasya avasvanyayoḥ avasvanyānām
Locativeavasvanye avasvanyayoḥ avasvanyeṣu

Compound avasvanya -

Adverb -avasvanyam -avasvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria