Declension table of ?avasvadvat

Deva

MasculineSingularDualPlural
Nominativeavasvadvān avasvadvantau avasvadvantaḥ
Vocativeavasvadvan avasvadvantau avasvadvantaḥ
Accusativeavasvadvantam avasvadvantau avasvadvataḥ
Instrumentalavasvadvatā avasvadvadbhyām avasvadvadbhiḥ
Dativeavasvadvate avasvadvadbhyām avasvadvadbhyaḥ
Ablativeavasvadvataḥ avasvadvadbhyām avasvadvadbhyaḥ
Genitiveavasvadvataḥ avasvadvatoḥ avasvadvatām
Locativeavasvadvati avasvadvatoḥ avasvadvatsu

Compound avasvadvat -

Adverb -avasvadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria