Declension table of ?avasvāpanikā

Deva

FeminineSingularDualPlural
Nominativeavasvāpanikā avasvāpanike avasvāpanikāḥ
Vocativeavasvāpanike avasvāpanike avasvāpanikāḥ
Accusativeavasvāpanikām avasvāpanike avasvāpanikāḥ
Instrumentalavasvāpanikayā avasvāpanikābhyām avasvāpanikābhiḥ
Dativeavasvāpanikāyai avasvāpanikābhyām avasvāpanikābhyaḥ
Ablativeavasvāpanikāyāḥ avasvāpanikābhyām avasvāpanikābhyaḥ
Genitiveavasvāpanikāyāḥ avasvāpanikayoḥ avasvāpanikānām
Locativeavasvāpanikāyām avasvāpanikayoḥ avasvāpanikāsu

Adverb -avasvāpanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria