Declension table of ?avasuptā

Deva

FeminineSingularDualPlural
Nominativeavasuptā avasupte avasuptāḥ
Vocativeavasupte avasupte avasuptāḥ
Accusativeavasuptām avasupte avasuptāḥ
Instrumentalavasuptayā avasuptābhyām avasuptābhiḥ
Dativeavasuptāyai avasuptābhyām avasuptābhyaḥ
Ablativeavasuptāyāḥ avasuptābhyām avasuptābhyaḥ
Genitiveavasuptāyāḥ avasuptayoḥ avasuptānām
Locativeavasuptāyām avasuptayoḥ avasuptāsu

Adverb -avasuptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria