Declension table of ?avasupta

Deva

NeuterSingularDualPlural
Nominativeavasuptam avasupte avasuptāni
Vocativeavasupta avasupte avasuptāni
Accusativeavasuptam avasupte avasuptāni
Instrumentalavasuptena avasuptābhyām avasuptaiḥ
Dativeavasuptāya avasuptābhyām avasuptebhyaḥ
Ablativeavasuptāt avasuptābhyām avasuptebhyaḥ
Genitiveavasuptasya avasuptayoḥ avasuptānām
Locativeavasupte avasuptayoḥ avasupteṣu

Compound avasupta -

Adverb -avasuptam -avasuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria