Declension table of avasthiti

Deva

FeminineSingularDualPlural
Nominativeavasthitiḥ avasthitī avasthitayaḥ
Vocativeavasthite avasthitī avasthitayaḥ
Accusativeavasthitim avasthitī avasthitīḥ
Instrumentalavasthityā avasthitibhyām avasthitibhiḥ
Dativeavasthityai avasthitaye avasthitibhyām avasthitibhyaḥ
Ablativeavasthityāḥ avasthiteḥ avasthitibhyām avasthitibhyaḥ
Genitiveavasthityāḥ avasthiteḥ avasthityoḥ avasthitīnām
Locativeavasthityām avasthitau avasthityoḥ avasthitiṣu

Compound avasthiti -

Adverb -avasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria