Declension table of ?avasthitā

Deva

FeminineSingularDualPlural
Nominativeavasthitā avasthite avasthitāḥ
Vocativeavasthite avasthite avasthitāḥ
Accusativeavasthitām avasthite avasthitāḥ
Instrumentalavasthitayā avasthitābhyām avasthitābhiḥ
Dativeavasthitāyai avasthitābhyām avasthitābhyaḥ
Ablativeavasthitāyāḥ avasthitābhyām avasthitābhyaḥ
Genitiveavasthitāyāḥ avasthitayoḥ avasthitānām
Locativeavasthitāyām avasthitayoḥ avasthitāsu

Adverb -avasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria