Declension table of ?avasthāyin

Deva

NeuterSingularDualPlural
Nominativeavasthāyi avasthāyinī avasthāyīni
Vocativeavasthāyin avasthāyi avasthāyinī avasthāyīni
Accusativeavasthāyi avasthāyinī avasthāyīni
Instrumentalavasthāyinā avasthāyibhyām avasthāyibhiḥ
Dativeavasthāyine avasthāyibhyām avasthāyibhyaḥ
Ablativeavasthāyinaḥ avasthāyibhyām avasthāyibhyaḥ
Genitiveavasthāyinaḥ avasthāyinoḥ avasthāyinām
Locativeavasthāyini avasthāyinoḥ avasthāyiṣu

Compound avasthāyi -

Adverb -avasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria