Declension table of ?avasthāyin

Deva

MasculineSingularDualPlural
Nominativeavasthāyī avasthāyinau avasthāyinaḥ
Vocativeavasthāyin avasthāyinau avasthāyinaḥ
Accusativeavasthāyinam avasthāyinau avasthāyinaḥ
Instrumentalavasthāyinā avasthāyibhyām avasthāyibhiḥ
Dativeavasthāyine avasthāyibhyām avasthāyibhyaḥ
Ablativeavasthāyinaḥ avasthāyibhyām avasthāyibhyaḥ
Genitiveavasthāyinaḥ avasthāyinoḥ avasthāyinām
Locativeavasthāyini avasthāyinoḥ avasthāyiṣu

Compound avasthāyi -

Adverb -avasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria