Declension table of ?avasthāvanā

Deva

FeminineSingularDualPlural
Nominativeavasthāvanā avasthāvane avasthāvanāḥ
Vocativeavasthāvane avasthāvane avasthāvanāḥ
Accusativeavasthāvanām avasthāvane avasthāvanāḥ
Instrumentalavasthāvanayā avasthāvanābhyām avasthāvanābhiḥ
Dativeavasthāvanāyai avasthāvanābhyām avasthāvanābhyaḥ
Ablativeavasthāvanāyāḥ avasthāvanābhyām avasthāvanābhyaḥ
Genitiveavasthāvanāyāḥ avasthāvanayoḥ avasthāvanānām
Locativeavasthāvanāyām avasthāvanayoḥ avasthāvanāsu

Adverb -avasthāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria