Declension table of avasthātraya

Deva

NeuterSingularDualPlural
Nominativeavasthātrayam avasthātraye avasthātrayāṇi
Vocativeavasthātraya avasthātraye avasthātrayāṇi
Accusativeavasthātrayam avasthātraye avasthātrayāṇi
Instrumentalavasthātrayeṇa avasthātrayābhyām avasthātrayaiḥ
Dativeavasthātrayāya avasthātrayābhyām avasthātrayebhyaḥ
Ablativeavasthātrayāt avasthātrayābhyām avasthātrayebhyaḥ
Genitiveavasthātrayasya avasthātrayayoḥ avasthātrayāṇām
Locativeavasthātraye avasthātrayayoḥ avasthātrayeṣu

Compound avasthātraya -

Adverb -avasthātrayam -avasthātrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria