Declension table of ?avasthātavya

Deva

NeuterSingularDualPlural
Nominativeavasthātavyam avasthātavye avasthātavyāni
Vocativeavasthātavya avasthātavye avasthātavyāni
Accusativeavasthātavyam avasthātavye avasthātavyāni
Instrumentalavasthātavyena avasthātavyābhyām avasthātavyaiḥ
Dativeavasthātavyāya avasthātavyābhyām avasthātavyebhyaḥ
Ablativeavasthātavyāt avasthātavyābhyām avasthātavyebhyaḥ
Genitiveavasthātavyasya avasthātavyayoḥ avasthātavyānām
Locativeavasthātavye avasthātavyayoḥ avasthātavyeṣu

Compound avasthātavya -

Adverb -avasthātavyam -avasthātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria