Declension table of avasthāpana

Deva

NeuterSingularDualPlural
Nominativeavasthāpanam avasthāpane avasthāpanāni
Vocativeavasthāpana avasthāpane avasthāpanāni
Accusativeavasthāpanam avasthāpane avasthāpanāni
Instrumentalavasthāpanena avasthāpanābhyām avasthāpanaiḥ
Dativeavasthāpanāya avasthāpanābhyām avasthāpanebhyaḥ
Ablativeavasthāpanāt avasthāpanābhyām avasthāpanebhyaḥ
Genitiveavasthāpanasya avasthāpanayoḥ avasthāpanānām
Locativeavasthāpane avasthāpanayoḥ avasthāpaneṣu

Compound avasthāpana -

Adverb -avasthāpanam -avasthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria