Declension table of avasthāna

Deva

NeuterSingularDualPlural
Nominativeavasthānam avasthāne avasthānāni
Vocativeavasthāna avasthāne avasthānāni
Accusativeavasthānam avasthāne avasthānāni
Instrumentalavasthānena avasthānābhyām avasthānaiḥ
Dativeavasthānāya avasthānābhyām avasthānebhyaḥ
Ablativeavasthānāt avasthānābhyām avasthānebhyaḥ
Genitiveavasthānasya avasthānayoḥ avasthānānām
Locativeavasthāne avasthānayoḥ avasthāneṣu

Compound avasthāna -

Adverb -avasthānam -avasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria