Declension table of ?avasthā

Deva

FeminineSingularDualPlural
Nominativeavasthā avasthe avasthāḥ
Vocativeavasthe avasthe avasthāḥ
Accusativeavasthām avasthe avasthāḥ
Instrumentalavasthayā avasthābhyām avasthābhiḥ
Dativeavasthāyai avasthābhyām avasthābhyaḥ
Ablativeavasthāyāḥ avasthābhyām avasthābhyaḥ
Genitiveavasthāyāḥ avasthayoḥ avasthānām
Locativeavasthāyām avasthayoḥ avasthāsu

Adverb -avastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria