Declension table of ?avastha

Deva

MasculineSingularDualPlural
Nominativeavasthaḥ avasthau avasthāḥ
Vocativeavastha avasthau avasthāḥ
Accusativeavastham avasthau avasthān
Instrumentalavasthena avasthābhyām avasthaiḥ avasthebhiḥ
Dativeavasthāya avasthābhyām avasthebhyaḥ
Ablativeavasthāt avasthābhyām avasthebhyaḥ
Genitiveavasthasya avasthayoḥ avasthānām
Locativeavasthe avasthayoḥ avastheṣu

Compound avastha -

Adverb -avastham -avasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria