Declension table of ?avastaraṇa

Deva

NeuterSingularDualPlural
Nominativeavastaraṇam avastaraṇe avastaraṇāni
Vocativeavastaraṇa avastaraṇe avastaraṇāni
Accusativeavastaraṇam avastaraṇe avastaraṇāni
Instrumentalavastaraṇena avastaraṇābhyām avastaraṇaiḥ
Dativeavastaraṇāya avastaraṇābhyām avastaraṇebhyaḥ
Ablativeavastaraṇāt avastaraṇābhyām avastaraṇebhyaḥ
Genitiveavastaraṇasya avastaraṇayoḥ avastaraṇānām
Locativeavastaraṇe avastaraṇayoḥ avastaraṇeṣu

Compound avastaraṇa -

Adverb -avastaraṇam -avastaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria