Declension table of ?avastabdha

Deva

NeuterSingularDualPlural
Nominativeavastabdham avastabdhe avastabdhāni
Vocativeavastabdha avastabdhe avastabdhāni
Accusativeavastabdham avastabdhe avastabdhāni
Instrumentalavastabdhena avastabdhābhyām avastabdhaiḥ
Dativeavastabdhāya avastabdhābhyām avastabdhebhyaḥ
Ablativeavastabdhāt avastabdhābhyām avastabdhebhyaḥ
Genitiveavastabdhasya avastabdhayoḥ avastabdhānām
Locativeavastabdhe avastabdhayoḥ avastabdheṣu

Compound avastabdha -

Adverb -avastabdham -avastabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria