Declension table of ?avastāra

Deva

MasculineSingularDualPlural
Nominativeavastāraḥ avastārau avastārāḥ
Vocativeavastāra avastārau avastārāḥ
Accusativeavastāram avastārau avastārān
Instrumentalavastāreṇa avastārābhyām avastāraiḥ avastārebhiḥ
Dativeavastārāya avastārābhyām avastārebhyaḥ
Ablativeavastārāt avastārābhyām avastārebhyaḥ
Genitiveavastārasya avastārayoḥ avastārāṇām
Locativeavastāre avastārayoḥ avastāreṣu

Compound avastāra -

Adverb -avastāram -avastārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria