Declension table of ?avasruta

Deva

NeuterSingularDualPlural
Nominativeavasrutam avasrute avasrutāni
Vocativeavasruta avasrute avasrutāni
Accusativeavasrutam avasrute avasrutāni
Instrumentalavasrutena avasrutābhyām avasrutaiḥ
Dativeavasrutāya avasrutābhyām avasrutebhyaḥ
Ablativeavasrutāt avasrutābhyām avasrutebhyaḥ
Genitiveavasrutasya avasrutayoḥ avasrutānām
Locativeavasrute avasrutayoḥ avasruteṣu

Compound avasruta -

Adverb -avasrutam -avasrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria