Declension table of ?avasruta

Deva

MasculineSingularDualPlural
Nominativeavasrutaḥ avasrutau avasrutāḥ
Vocativeavasruta avasrutau avasrutāḥ
Accusativeavasrutam avasrutau avasrutān
Instrumentalavasrutena avasrutābhyām avasrutaiḥ avasrutebhiḥ
Dativeavasrutāya avasrutābhyām avasrutebhyaḥ
Ablativeavasrutāt avasrutābhyām avasrutebhyaḥ
Genitiveavasrutasya avasrutayoḥ avasrutānām
Locativeavasrute avasrutayoḥ avasruteṣu

Compound avasruta -

Adverb -avasrutam -avasrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria