Declension table of ?avasrasta

Deva

NeuterSingularDualPlural
Nominativeavasrastam avasraste avasrastāni
Vocativeavasrasta avasraste avasrastāni
Accusativeavasrastam avasraste avasrastāni
Instrumentalavasrastena avasrastābhyām avasrastaiḥ
Dativeavasrastāya avasrastābhyām avasrastebhyaḥ
Ablativeavasrastāt avasrastābhyām avasrastebhyaḥ
Genitiveavasrastasya avasrastayoḥ avasrastānām
Locativeavasraste avasrastayoḥ avasrasteṣu

Compound avasrasta -

Adverb -avasrastam -avasrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria