Declension table of ?avasrasta

Deva

MasculineSingularDualPlural
Nominativeavasrastaḥ avasrastau avasrastāḥ
Vocativeavasrasta avasrastau avasrastāḥ
Accusativeavasrastam avasrastau avasrastān
Instrumentalavasrastena avasrastābhyām avasrastaiḥ avasrastebhiḥ
Dativeavasrastāya avasrastābhyām avasrastebhyaḥ
Ablativeavasrastāt avasrastābhyām avasrastebhyaḥ
Genitiveavasrastasya avasrastayoḥ avasrastānām
Locativeavasraste avasrastayoḥ avasrasteṣu

Compound avasrasta -

Adverb -avasrastam -avasrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria