Declension table of ?avasphūrja

Deva

MasculineSingularDualPlural
Nominativeavasphūrjaḥ avasphūrjau avasphūrjāḥ
Vocativeavasphūrja avasphūrjau avasphūrjāḥ
Accusativeavasphūrjam avasphūrjau avasphūrjān
Instrumentalavasphūrjena avasphūrjābhyām avasphūrjaiḥ avasphūrjebhiḥ
Dativeavasphūrjāya avasphūrjābhyām avasphūrjebhyaḥ
Ablativeavasphūrjāt avasphūrjābhyām avasphūrjebhyaḥ
Genitiveavasphūrjasya avasphūrjayoḥ avasphūrjānām
Locativeavasphūrje avasphūrjayoḥ avasphūrjeṣu

Compound avasphūrja -

Adverb -avasphūrjam -avasphūrjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria