Declension table of ?avasphoṭana

Deva

NeuterSingularDualPlural
Nominativeavasphoṭanam avasphoṭane avasphoṭanāni
Vocativeavasphoṭana avasphoṭane avasphoṭanāni
Accusativeavasphoṭanam avasphoṭane avasphoṭanāni
Instrumentalavasphoṭanena avasphoṭanābhyām avasphoṭanaiḥ
Dativeavasphoṭanāya avasphoṭanābhyām avasphoṭanebhyaḥ
Ablativeavasphoṭanāt avasphoṭanābhyām avasphoṭanebhyaḥ
Genitiveavasphoṭanasya avasphoṭanayoḥ avasphoṭanānām
Locativeavasphoṭane avasphoṭanayoḥ avasphoṭaneṣu

Compound avasphoṭana -

Adverb -avasphoṭanam -avasphoṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria