Declension table of ?avasnāta

Deva

NeuterSingularDualPlural
Nominativeavasnātam avasnāte avasnātāni
Vocativeavasnāta avasnāte avasnātāni
Accusativeavasnātam avasnāte avasnātāni
Instrumentalavasnātena avasnātābhyām avasnātaiḥ
Dativeavasnātāya avasnātābhyām avasnātebhyaḥ
Ablativeavasnātāt avasnātābhyām avasnātebhyaḥ
Genitiveavasnātasya avasnātayoḥ avasnātānām
Locativeavasnāte avasnātayoḥ avasnāteṣu

Compound avasnāta -

Adverb -avasnātam -avasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria