Declension table of ?avaskanditā

Deva

FeminineSingularDualPlural
Nominativeavaskanditā avaskandite avaskanditāḥ
Vocativeavaskandite avaskandite avaskanditāḥ
Accusativeavaskanditām avaskandite avaskanditāḥ
Instrumentalavaskanditayā avaskanditābhyām avaskanditābhiḥ
Dativeavaskanditāyai avaskanditābhyām avaskanditābhyaḥ
Ablativeavaskanditāyāḥ avaskanditābhyām avaskanditābhyaḥ
Genitiveavaskanditāyāḥ avaskanditayoḥ avaskanditānām
Locativeavaskanditāyām avaskanditayoḥ avaskanditāsu

Adverb -avaskanditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria