Declension table of ?avaskandita

Deva

MasculineSingularDualPlural
Nominativeavaskanditaḥ avaskanditau avaskanditāḥ
Vocativeavaskandita avaskanditau avaskanditāḥ
Accusativeavaskanditam avaskanditau avaskanditān
Instrumentalavaskanditena avaskanditābhyām avaskanditaiḥ avaskanditebhiḥ
Dativeavaskanditāya avaskanditābhyām avaskanditebhyaḥ
Ablativeavaskanditāt avaskanditābhyām avaskanditebhyaḥ
Genitiveavaskanditasya avaskanditayoḥ avaskanditānām
Locativeavaskandite avaskanditayoḥ avaskanditeṣu

Compound avaskandita -

Adverb -avaskanditam -avaskanditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria