Declension table of ?avasitamaṇḍanā

Deva

FeminineSingularDualPlural
Nominativeavasitamaṇḍanā avasitamaṇḍane avasitamaṇḍanāḥ
Vocativeavasitamaṇḍane avasitamaṇḍane avasitamaṇḍanāḥ
Accusativeavasitamaṇḍanām avasitamaṇḍane avasitamaṇḍanāḥ
Instrumentalavasitamaṇḍanayā avasitamaṇḍanābhyām avasitamaṇḍanābhiḥ
Dativeavasitamaṇḍanāyai avasitamaṇḍanābhyām avasitamaṇḍanābhyaḥ
Ablativeavasitamaṇḍanāyāḥ avasitamaṇḍanābhyām avasitamaṇḍanābhyaḥ
Genitiveavasitamaṇḍanāyāḥ avasitamaṇḍanayoḥ avasitamaṇḍanānām
Locativeavasitamaṇḍanāyām avasitamaṇḍanayoḥ avasitamaṇḍanāsu

Adverb -avasitamaṇḍanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria