Declension table of ?avasitakāryā

Deva

FeminineSingularDualPlural
Nominativeavasitakāryā avasitakārye avasitakāryāḥ
Vocativeavasitakārye avasitakārye avasitakāryāḥ
Accusativeavasitakāryām avasitakārye avasitakāryāḥ
Instrumentalavasitakāryayā avasitakāryābhyām avasitakāryābhiḥ
Dativeavasitakāryāyai avasitakāryābhyām avasitakāryābhyaḥ
Ablativeavasitakāryāyāḥ avasitakāryābhyām avasitakāryābhyaḥ
Genitiveavasitakāryāyāḥ avasitakāryayoḥ avasitakāryāṇām
Locativeavasitakāryāyām avasitakāryayoḥ avasitakāryāsu

Adverb -avasitakāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria