Declension table of ?avasitakārya

Deva

MasculineSingularDualPlural
Nominativeavasitakāryaḥ avasitakāryau avasitakāryāḥ
Vocativeavasitakārya avasitakāryau avasitakāryāḥ
Accusativeavasitakāryam avasitakāryau avasitakāryān
Instrumentalavasitakāryeṇa avasitakāryābhyām avasitakāryaiḥ avasitakāryebhiḥ
Dativeavasitakāryāya avasitakāryābhyām avasitakāryebhyaḥ
Ablativeavasitakāryāt avasitakāryābhyām avasitakāryebhyaḥ
Genitiveavasitakāryasya avasitakāryayoḥ avasitakāryāṇām
Locativeavasitakārye avasitakāryayoḥ avasitakāryeṣu

Compound avasitakārya -

Adverb -avasitakāryam -avasitakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria