Declension table of avasita

Deva

NeuterSingularDualPlural
Nominativeavasitam avasite avasitāni
Vocativeavasita avasite avasitāni
Accusativeavasitam avasite avasitāni
Instrumentalavasitena avasitābhyām avasitaiḥ
Dativeavasitāya avasitābhyām avasitebhyaḥ
Ablativeavasitāt avasitābhyām avasitebhyaḥ
Genitiveavasitasya avasitayoḥ avasitānām
Locativeavasite avasitayoḥ avasiteṣu

Compound avasita -

Adverb -avasitam -avasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria