Declension table of ?avasecita

Deva

NeuterSingularDualPlural
Nominativeavasecitam avasecite avasecitāni
Vocativeavasecita avasecite avasecitāni
Accusativeavasecitam avasecite avasecitāni
Instrumentalavasecitena avasecitābhyām avasecitaiḥ
Dativeavasecitāya avasecitābhyām avasecitebhyaḥ
Ablativeavasecitāt avasecitābhyām avasecitebhyaḥ
Genitiveavasecitasya avasecitayoḥ avasecitānām
Locativeavasecite avasecitayoḥ avaseciteṣu

Compound avasecita -

Adverb -avasecitam -avasecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria