Declension table of ?avasecita

Deva

MasculineSingularDualPlural
Nominativeavasecitaḥ avasecitau avasecitāḥ
Vocativeavasecita avasecitau avasecitāḥ
Accusativeavasecitam avasecitau avasecitān
Instrumentalavasecitena avasecitābhyām avasecitaiḥ avasecitebhiḥ
Dativeavasecitāya avasecitābhyām avasecitebhyaḥ
Ablativeavasecitāt avasecitābhyām avasecitebhyaḥ
Genitiveavasecitasya avasecitayoḥ avasecitānām
Locativeavasecite avasecitayoḥ avaseciteṣu

Compound avasecita -

Adverb -avasecitam -avasecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria