Declension table of ?avasecana

Deva

NeuterSingularDualPlural
Nominativeavasecanam avasecane avasecanāni
Vocativeavasecana avasecane avasecanāni
Accusativeavasecanam avasecane avasecanāni
Instrumentalavasecanena avasecanābhyām avasecanaiḥ
Dativeavasecanāya avasecanābhyām avasecanebhyaḥ
Ablativeavasecanāt avasecanābhyām avasecanebhyaḥ
Genitiveavasecanasya avasecanayoḥ avasecanānām
Locativeavasecane avasecanayoḥ avasecaneṣu

Compound avasecana -

Adverb -avasecanam -avasecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria